खण्ड – III
भाषा-II
संस्कृतम् अत्र त्रिंशत् प्रश्नाः सन्ति ।
61. “औ” इत्यस्य वर्णस्य उच्चारणस्थानमस्ति –
(A) दन्तोष्ठम्
(B) कण्ठोष्ठम्
(C) कण्ठतालु
(D) नासिका
Show Answer
Hide Answer
62. अन्तःस्थाः वर्णाः सन्ति –
(A) य् र् ल् व्
(B) ह् श् ष् स्
(C) प् फ् ब् भ् प्रभ
(D) ङ्ञ् ण् न्
Show Answer
Hide Answer
63. “अहं त्वां पश्यामि ।” इत्यस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत –
(A) त्वं मया पश्यामि
(B) त्वां मया पश्यामि
(C) त्वं मया दृश्यसे
(D) अहं मया पश्यामि
Show Answer
Hide Answer
64. “सः गुरवे प्रणमति ।” वाक्यं संशोधयत –
(A) सः गुरुं प्रणमति
(B) सः गुरुवे प्रणमति
(C) सः गुरो प्रणमति
(D) सः गुरुं प्रणमसि
Show Answer
Hide Answer
65. “अहं ह्यः चित्रपटं द्रक्ष्यामि ।” वाक्यं संशोधयत –
(A) अहं ह्यः चित्रपटं पश्यामि ।
(B) अहं ह्यः चित्रपटेन अपश्यम् ।
(C) अहं ह्यः चित्रपटेन पश्यामि ।
(D) अहं ह्यः चित्रपटम् अपश्यम् ।
Show Answer
Hide Answer
66. “संसर्गजाः …….भवन्ति ।” समुचितपदेन रिक्तस्थानं पूरयत ।
(A) गुणाः
(B) दोषाः
(C) शौर्यम्
(D) दोषगुणाः
Show Answer
Hide Answer
67. पाठशालाविधेरनुसारं शिक्षारम्भः कस्मात् संस्कारात् परं भवति स्म ?
(A) उपनयनसंस्कारात्परम्
(B) केशान्तसंस्कारात्परम्
(C) विवाहसंस्कारात्परम्
(D) समावर्तनसंस्कारात् परम
Show Answer
Hide Answer
68. “संस्कृतभाषाशिक्षणस्य भण्डारकरविधेरपरं नाम किमस्ति ?
(A) नवीनविधिः
(B) प्रत्यक्षविधिः
(C) व्याकरण-अनुवादविधिः
(D) विश्लेषणात्मकविधिः
Show Answer
Hide Answer
69. “यावत्छात्रेषु सक्रियरुचिर्न भविष्यति तावत् शिक्षकस्य सर्वोत्तमकार्य पूर्णं न भविष्यति ।” ‘दी प्रिन्सीपल्स ऑफ टीचिंग मैथड’ इत्यस्मिन पुस्तके केन लिखितम् ?
(B) हेराल्डमहोदयेन
(C) पामरमहोदयेन
(D) कॉमेनियसमहोदयेन
Show Answer
Hide Answer
70. संस्कृतशिक्षणं प्रति छात्रेसु रुच्युत्पादनार्थं शिक्षकेण करणीयम् –
(A) पाठ्यपुस्तकस्य श्लोकानां वाचनम्
(B) विविध-साहित्यिक-गतिविधीनामायोजनम्
(C) संस्कृततः हिन्दीभाषायामनुवादकरणम्
(D) कठिनशब्दानामर्थलेखनम्
Show Answer
Hide Answer
71. संस्कृतशिक्षणे मस्तिष्कयन्त्रं (संगणक) साधनं वर्तते –
(A) दृश्यसाधनम्
(B) श्रव्यसाधनम्
(C) दृश्यश्रव्यसाधनम्
(D) किमपि न
Show Answer
Hide Answer
72. पाठ्यपुस्तकस्य भाषा कीदृशी स्यात् ?
(A) शिक्षकाणां योग्यतानुसारम्
(B) लेखकानां योग्यतानुसारम्
(C) अधिकारिणां योग्यतानुसारम्
(D) बालानां योग्यतानुसारम्
Show Answer
Hide Answer
73. संस्कृतशिक्षणस्य मूल्याङ्कने प्रश्नाः भवन्ति –
(A) ज्ञानात्मकाः
(B) भावात्मकाः
(C) क्रियात्मकाः
(D) उपर्युक्त-त्रिभिःपक्षैः सम्बद्धाः
Show Answer
Hide Answer
74. उपचारात्मकशिक्षणे उपचारकार्यं कीदृशं भवेत् ?
(A) छात्रस्तरानुसारम्
(B) कक्षास्तरानुसारम्
(C) अध्यापकस्तरानुसारम्
(D) प्रधानाचार्यस्तरानुसारम्
Show Answer
Hide Answer
75. संस्कृते चतुर्विधभाषाकौशलेषु तृतीयकौशलम् अस्ति –
(A) लेखनकौशलम्
(B) भाषणकौशलम्
(C) श्रवणकौशलम्
(D) पठनकौशलम्
Show Answer
Hide Answer
76. क्लिष्टशब्दानाम्, अंशानां, नूतनविचाराणां, सुभाषितवाक्यानां, मुख्यभावानाञ्च स्पष्टीकरणाय कः विधिः श्रेयस्करो भवति ?
(A) व्याकरणविधिः
(B) व्याख्याविधिः
(C) प्रत्यक्षविधिः
(D) लेखनविधिः
Show Answer
Hide Answer
अधोलिखितं अपठित गद्यांशम् आधारीकृत्य प्रश्नाः (77-81) समाधेयाः –
अथ कस्मिंश्चित् ग्रामे चत्वारि मित्राणि अवसन् । दारिद्रयोपहताः ते अचिन्तयन् यत् धनहीनजीवनात् तु वनवासः एव वरम् । अतः देशान्तरं गच्छामः धनोपार्जनाय इति विचार्य ते चत्वारः बन्धुजनाः उज्जयिनीनगरी प्राप्तवन्तः । तत्र एकः श्रेष्ठः भैरवानन्दः नाम योगी निवसति स्म ।
77. “धनहीनजीवनात्” इत्यत्र का विभक्तिः ?
(A) तृतीया
(B) चतुर्थी
(C) पञ्चमी
(D) षष्ठी
Show Answer
Hide Answer
78. “प्राप्तवन्तः” इत्यत्र कः प्रत्ययः ?
(A) क्तवतुप्रत्ययः
(B) क्तप्रत्ययः
(C) वत्प्रत्ययः
(D) शानच्प्रत्ययः
Show Answer
Hide Answer
79. “विचार्य” इत्यत्र कः उपसर्गः ?
(A) विच्
(B) यत्
(C) अर्
(D) वि
Show Answer
Hide Answer
80. “दारिद्रयोपहताः” इत्यत्र सन्धिविच्छेदः अस्ति –
(A) दारिद्रि + उपहताः
(B) दारिद्रय+ उपहताः
(C) दारि + द्रयोपहताः
(D) दारिद्रय + ओपहताः
Show Answer
Hide Answer
Thanks u so much
Thanks so much
Thanks so much
Thanks for sharing the details
Thanks
Very good
Nice
Thanks very helpful