REET Level 1 Shift 1 Exam Paper 23 July 2022 - Answer Key

REET Level 1 Shift 1 Exam Paper 23 July 2022 – Answer Key

81. “तत्र एकः श्रेष्ठः भैरवानन्दः नाम योगी निवसति स्म ।” अत्र वाक्ये विशेष्यपदं किम् ?
(A) तत्र
(B) श्रेष्ठः
(C) एकः
(D) योगी

Show Answer

Answer – D

Hide Answer

निम्नलिखितं श्लोकम् आधारीकृत्य निम्नांकिताः प्रश्ना : (82-86) समाधेया: –
माला रम्यतमा वसन्ततिलकासवृत्तमुक्तामयी
यत्नेन ग्रथिता निसर्गविशदैः श्रीवीरभूमर्गुणैः ।
सद्वर्णा सुकुमारबन्धललिता चेतो हरन्ती सताम्
वीराणां विदुषाञ्च सन्ततमियं पुष्णातु कण्ठश्रियम् ।।

82. अस्मिन् श्लोके किं छन्दः प्रयुक्तम् ?
(A) शार्दूलविक्रीडितम्
(B) वसन्ततिलका
(C) मालिनी
(D) मन्दाक्रान्ता

Show Answer

Answer – A

Hide Answer

83. “श्रीवीरभूमेर्गुणैः” इत्यत्र सन्धि-विच्छेदः अस्ति –
(A) श्री + वीरभूमिः + गुणैः
(B) श्रीवीर + भूमेर्गुणैः
(C) श्रीवीरभूमेः + गुणैः
(D) श्रीवीर + भूमि + गुणैः

Show Answer

Answer – C

Hide Answer

84. “सद्वर्णा” इत्यत्र कः समासः ?
(A) तत्पुरुषः
(B) बहुव्रीहिः
(C) अव्ययीभावः
(D) द्वन्द्वः

Show Answer

Answer – B

Hide Answer

85. “हरन्ती” इत्यत्र कः प्रत्ययः ?
(A) शतृ
(B) तव्यत्
(C) क्तवतु
(D) अन्ती

Show Answer

Answer – A

Hide Answer

86. “माला” इत्यत्र लिङ्गमस्ति ____.

(A) पुंल्लिङ्गम्
(B) स्त्रीलिङ्गम्
(C) नपुंसकलिङ्गम्
(D) सर्वलिङ्गम्

Show Answer

Answer – B

Hide Answer

87. “44” इमां संख्यां संस्कृतेन शब्देन लिखत –
(A) चतुचत्वारिंशत
(B) चतुर्चत्वारिंशत
(C) चतुरचत्वारिंशत्
(D) चतुश्चत्वारिंशत्

Show Answer

Answer – D

Hide Answer

88. “रामः प्रातः(7:30) वादने विद्यालयं गच्छति । रेखांकितं समयं संस्कृतेन लिखत –
(A) सपादसप्तवादने
(B) पादोनसप्तवादने
(C) सार्धसप्तवादने
(D) पादोनाष्टवादने

Show Answer

Answer – C

Hide Answer

89. माहेश्वरसूत्रेषु अच्वर्णाः कति सन्ति ?
(A) चतुर्दश
(B) त्रयोदश
(C) नव
(D) एकादश

Show Answer

Answer – C

Hide Answer

90. “मन सत्य से शुद्ध होता है ।” अस्य वाक्यस्य संस्कृतानुवादः अस्ति –
(A) मनः सत्यात् शुध्यति
(B) मनं सत्येन शुध्यति
(C) मनं सत्यात् शुध्यति
(D) मनः सत्येन शुध्यति

Show Answer

Answer – D

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.