खण्ड -II
भाषा -I
संस्कृतम्
अत्र त्रिंशत् प्रश्नाः सन्ति ।
31. वाक्यमिदं संशोधयत — “अहं त्वं च पठामि”।
(A) अहं त्वं च पठथः ।
(B) अहं त्वं च पठतः ।
(C) अहं त्वं च पठावः ।
(D) अहं त्वं च पठसि ।
Show Answer
Hide Answer
32. “अहं देवं पश्यामि” । इत्यस्य वाक्यस्य वाच्य परिवर्तनं कुरुत् –
(A) मया देवं दृश्यते ।
(B) अहं देवेन दृश्ये।
(C) मया देवः पश्यते ।
(D) मया देवः दृश्यते ।
Show Answer
Hide Answer
33. शुद्धवाक्यम् अस्ति –
(A) त्वं पञ्च फलानि आनय
(B) त्वं पञ्चानि फलानि आनय
(C) त्वं पञ्च फलानि आनयतु
(D) त्वं पञ्च फलानि आनयामि
Show Answer
Hide Answer
34. “कविषु कालिदासः श्रेष्ठः” ।
रेखाङ्कितपदे प्रश्ननिर्माणं कुरुत –
(A) के कालिदासः श्रेष्ठः ।
(B) केषु कालिदासः श्रेष्ठः ।
(C) केसु कालिदासः श्रेष्ठः ।
(D) कासु कालिदासः श्रेष्ठः ।
Show Answer
Hide Answer
35. ‘उद्यमेन हि सिध्यन्ति _____ मनोरथैः’ । समुचितपदेन रिक्तस्थानं पूरयत –
(A) धनानि
(B) कार्याणि
(C) फलानि
(D) शरीराणि
Show Answer
Hide Answer
36. प्राचीनयूनानीदार्शनिकः सुकरातमहोदयः केन विधिना समाजे उपदेशम् अददात् ?
(A) भाषणविधिना
(B) वादविवादविधिना
(C) प्रश्नोत्तरविधिना
(D) कथाकथनविधिना
Show Answer
Hide Answer
37. संस्कृतशिक्षणस्य कोऽयं विधिः मातृविधिः इति नाम्ना ज्ञायते ?
(A) विश्लेषणात्मकविधिः
(B) प्रत्यक्षविधिः
(C) कथाकथनविधिः
(D) पाठ्यपुस्तकविधिः
Show Answer
Hide Answer
38. ‘कर्णाभ्यां श्रवणं’ ‘मुखेन च भाषणम्’ उभावपि आधारौ स्तः –
(A) संस्कृत गद्य शिक्षणस्य
(B) संस्कृत पद्य शिक्षणस्य
(C) संस्कृतानुवाद शिक्षणस्य
(D) संस्कृतभाषा शिक्षणस्य
Show Answer
Hide Answer
39. भाषा-कौशलेषु अन्तिमं कौशलं विद्यते –
(A) पठन कौशलम्
(B) लेखन कौशलम्
(C) भाषण कौशलम्
(D) श्रवण कौशलम्
Show Answer
Hide Answer
40. संस्कृताध्यापनस्य दृश्यसाधनेषु सर्वोत्तम साधनं विद्यते –
(A) श्यामफलकम्
(B) संगणकम्
(C) चित्राणि
(D) आकाशवाणी
Show Answer
Hide Answer
Thanks u so much
Thanks so much
Thanks so much
Thanks for sharing the details
Thanks
Very good
Nice
Thanks very helpful