REET Level 2 exam paper 26/09/2021 (Answer Key) - Sanskrit (Language 1)

REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language 1)

46. “चन्द्रमहीपतिः” उपन्यास: लिखितोऽस्ति
(A) श्रीनिवासाचार्येण
(B) डॉ. प्रभाकरशास्त्रिणा
(C) भट्टमथुरानाथशास्त्रिणा
(D) श्रीनारायणशास्त्रिणा

Show Answer


Answer – A

Hide Answer

47. कच्छवंशं महाकाव्यं केन विरचितम्?
(A) पं० सूर्यनारायणशास्त्रि महोदयेन
(B) श्रीसीतारामभट्ट महोदयेन
(C) पं० विद्याधरशास्त्रि महोदयेन
(D) श्रीकृष्णरामभट्ट महोदयेन

Show Answer


Answer – D

Hide Answer

48. कवितारचनाकार्यहेतो: क: मीरां पुरस्कारेण पुरस्कृत:?
(A) पं० मधुसूदन ओझा
(B) डॉ. हरीराम आचार्य:
(C) पं० दुर्गाप्रसाद द्विवेदी
(D) पं० दुर्गाप्रसाद शर्मा

Show Answer


Answer – B

Hide Answer

49. ‘मैं कलम से पत्र लिखूगा’ अस्य वाक्यस्य अनुवादः अस्ति
(A) अहं कलमेन पत्रं लिखिष्यामि
(B) अहं कलमेन पत्र लेखिष्यामि
(C) अहं कलमेन पत्रं लिखामि
(D) अहं कलमेन पत्र: लिखानि

Show Answer


Answer – B

Hide Answer

50. “नृपः दरिद्रय दानं ददाति” अस्य वाक्यस्य कर्मवाच्ये रूपं भविष्यति –
(A) नृपेण दरिद्राय दानं दीयते ।
(B) नृपेण दरिद्रं दानं दियेत ।
(C) नृपेण दरिद्राय दानं ददाति ।
(D) नृपाय दरिद्राय दानं दीयते ।

Show Answer


Answer – A

Hide Answer

51. वाक्यमिदं संशोधयत – कविभि: कालिदास: श्रेष्ठः ।
(A) कविनां कालिदास: श्रेष्ठ ।
(B) कंवीन् कालिदासः श्रेष्ठः ।
(C) कविषु कालिदास: श्रेष्ठ: ।
(D) कवयः कालिदासा: श्रेष्ठः ।

Show Answer


Answer – C

Hide Answer

52. रिक्तस्थानं पूरयित्वा सूक्ति संयोजयत
______ प्रतिकूलानि परेषां न समाचरेत –

(A) आत्मनः
(B) आत्मना
(C) आत्मनि
(D) आत्मानम्

Show Answer


Answer – A

Hide Answer

53. प्राचीनतम-पाठशालाविधौ कोऽयं विधि: सन्निहित: नास्ति?
(A) पारायण विधि:
(B) प्रश्नोत्तर विधि:
(C) सूत्र विधि:
(D) प्रत्यक्ष विधि:

Show Answer


Answer – D

Hide Answer

54. प्रारम्भिकस्तरे कस्य कार्यस्य प्रधानता भवेत्?
(A) पठन कार्यस्य
(B) अभ्यास कार्यस्य
(C) मौखिक कार्यस्य
(D) लेखन कार्यस्य

Show Answer


Answer – C

Hide Answer

अधोलिखितं गद्यांशं पठित्वा निम्नलिखिताः (55 – 60) प्रश्ना: समाधेया: –

विश्वप्रसिद्धां पशुमेलां द्रष्टुं ग्रामीणजना: विदेशिपर्यटका: च आगच्छन्ति। अस्य मासस्य कार्तिकपूर्णिमायां जनाः पुष्करस्य सरोवरे आत्मन: पवित्रार्थं स्नानं कुर्वन्ति। मेलायाम् अश्वानां नृत्यम्, उष्ट्राणां धावनं सौन्दर्यप्रतियोगिताश्च विदेशिपर्यटकाणां सांस्कृतिकी-प्रतिस्पर्धाः भवन्ति। श्रेष्ठजातीयाणां पशूनां कते पुरस्काराणि मेलासमितिपक्षत: प्रदीयन्ते। प्राय: मेलायां सर्वत्र उष्ट्राणां सम्मेलनं दृश्यते। राजस्थानस्य क्रमेलक: (उष्ट्र:) राज्यपुश: घोषित: वर्तते।

55. ग्रामीणजना: विदेशिपर्यटका: च आगच्छन्ति। रेखाङ्कितं क्रियापदं लङ्लकारे परिवर्तयतु
(A) आगच्छन्
(B) आगमिष्यन्ति
(C) आगच्छन्तु
(D) आगाच्छेयु:

Show Answer


Answer – A

Hide Answer

56. मेलायाम् अश्वानां नृत्यम् ______ प्रतिस्पर्धाः भवन्ति। अस्मिन् वाक्ये प्रश्ननिर्माणाय निम्नाङ्कितं पदमुपयुक्तम् –
(A) किम्
(B) कस्य
(C) कदा
(D) केषां

Show Answer


Answer – D

Hide Answer

57. मेलासमितिपक्षत:- इत्यत्र प्रत्यय: विद्यते
(A) क्त
(B) तरप्
(C) तसिल
(D) तमप्

Show Answer


Answer – C

Hide Answer

58. आत्मन: पवित्रार्थ स्नानं कुर्वन्ति। रेखांङ्कितपदे विभक्तिरस्ति
(A) षष्ठी
(B) प्रथमा
(C) चतुर्थी
(D) पञ्चमी

Show Answer


Answer – A

Hide Answer

59. ‘देशी’ पदस्य विलोमपदं वर्तते
(A) विदेही
(B) विदेशी
(C) विदिशा
(D) राज्य

Show Answer


Answer – B

Hide Answer

60. ‘प्रदीयन्ते’ अस्मिन् पदे लकार: वर्तते
(A) लोट् लकार
(B) लङ् लकार
(C) लृट् लकार
(D) लट लकार

Show Answer


Answer – D

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.