76. ‘विहारवनम्’ इत्यत्र समाविग्रहो विद्यते –
(A) विहाराय वनम्
(B) विहारं वनम्
(C) विहारस्य वनम्
(D) वहारेण वनम्
Show Answer
Answer – A
Hide Answer
77. श्लोकेऽस्मिन् क: अलंकारः प्रयुक्तः?
(A) विभावना
(B) रूपक
(C) उपमा
(D) निदर्शना
Show Answer
Answer – B
Hide Answer
78. माहेश्वरसूत्रेषु ‘शल्’ वर्णानां क्रम: विद्यते –
(A) श स ष ह ल्
(B) श ष ह स ल्
(C) श ह ष स ल
(D) श ष स ह लु
Show Answer
Answer – D
Hide Answer
अधोलिखितम् अपठित गद्यांशम् आधारीकृत्य निम्नलिखिताः (79 – 84) प्रश्ना: समाधेया:
गृहस्य सुशिक्षिता स्त्री सद्गृहिणी गृहलक्ष्मी: गृहस्वामिनी वा भवति। सैव मातृभूता सदशं सत्रागरिकं च निर्मातुं प्रभवति।
स्त्री एवं समाजे धार्मिकसंस्काराणां सद्गृणादिकानां स्थापनां करोति। अत: समाजे राष्ट्र वा स्त्रीणां समादरो मातृशक्तेश्च गौरवरक्षणं तदेव सम्भवति यदा ता: सुशिक्षिता: स्युः।
79. ‘मातृशक्तेः’ इत्यत्र का विभक्तिः?
(A) चतुर्थी
(B) षष्ठी
(C) सप्तमी
(D) तृतीया
Show Answer
Answer – B
Hide Answer
80. ‘प्रभवति’ इत्यस्य लङ् लकारे रूपं भविष्यति
(A) प्राभवत्
(B) अप्रभवत्
(C) प्राभूयत्
(D) प्राभवत
Show Answer
Answer – A
Hide Answer
81. ‘तदैव:’ इत्यस्मिन् पदे क: सन्धिः ?
(A) गुण सन्धिः
(B) यण् सन्धिः
(C) वृद्धि सन्धिः
(D) अयादि सन्धिः
Show Answer
Answer – C
Hide Answer
82. ‘निर्मातुम्’ इत्यस्मिन् पदे प्रत्ययः अस्ति
(A) तुन्
(B) तुम्
(C) टुम्
(D) तुमुन्
Show Answer
Answer – D
Hide Answer
83. ‘गृहलक्ष्मी:’ इत्यत्र समास: अस्ति
(A) द्वन्द्व
(B) अव्ययीभाव:
(C) तत्पुरुषः
(D) बहुव्रीहिः
Show Answer
Answer – C
Hide Answer
84. “समादरो” इत्यस्य पदस्य संधि विच्छेदः भविष्यति
(A) सम् + आदरः
(B) समा + आदरः
(C) स + मादर:
(D) समा + दर:
Show Answer
Answer – A
Hide Answer
85. ‘मनुते’ इत्यत्र क्रियापदे क: धातु:?
(A) मह
(B) मन्
(C) मान्
(D) मा
Show Answer
Answer – B
Hide Answer
86. चतुर्दशमाहेश्वरसूत्रेषु स्वरवर्णानां संख्या: अस्ति
(A) नव
(B) सप्त
(C) दश
(D) एकादश
Show Answer
Answer – A
Hide Answer
87. संस्कृतभाषाशिक्षणस्य प्रथम सोपानं भवेत्
(A) धातुरूपाणां शब्दरूपाणां च रटनम्
(B) श्लोकानां स्मरणम्
(C) संस्कृतसम्भाषणम्
(D) व्याकरणावगमनम्
Show Answer
Answer – C
Hide Answer
88. सूत्रविधौ सूत्राणां मुख्योद्देश्यं किम्?
(A) पारायणम्
(B) कथाकथनम्
(C) उपदेशज्ञानम्
(D) घटेसमुद्रपूरणम्
Show Answer
Answer – D
Hide Answer
89. “या भाषा अध्यापनीया सा स्वमाध्यमेनेव बोधनीया – यथा संस्कृतं संस्कृतमाध्यमेन आंग्लभाषा आंग्लमाध्यमेन” इति कस्य विधे: गुण: अस्ति?
(A) कथाकथन विधे:
(B) प्रत्यक्ष विधे:
(C) भाषण विधे:
(D) प्रश्नोत्तर विधे:
Show Answer
Answer – B
Hide Answer
90. “रुचे: सिद्धान्तसन्दर्भे यावत् छात्रेषु सक्रियरुचिर्न भविष्यति तावत् शिक्षकस्य सर्वोत्तम कार्य पूर्ण न भविष्यति” इति केन पाश्चात्यविदुषा कथितम्?
(A) पिन्टसेट महोदयेन
(B) हेराल्ड ई. पामर महोदयेन
(C) सुकरात महोदयेन
(D) प्रो. डी. एस. कोठारी महोदयेन
Show Answer
Answer – A
Hide Answer
- REET Level 2 exam paper 26/09/2021 (Answer Key) – CDP
- REET Level 2 exam paper 26/09/2021 (Answer Key) – Hindi (Language 1)
- REET Level 2 exam paper 26/09/2021 (Answer Key) – Hindi (Language 2)
- REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language 1)
- REET Level 2 exam paper 26/09/2021 (Answer Key) – Social Studies
- REET Level I exam paper 26/09/2021 (Answer Key) – CDP
- REET Level I exam paper 26/09/2021 (Answer Key) – HINDI (Language 1)
- REET Level I exam paper 26/09/2021 (Answer Key) – Environmental Studies
- REET Level I exam paper 26/09/2021 (Answer Key) – Mathematics