RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key): Rajasthan RPSC School Lecturer exam paper Sanskrit subject 4 January 2020 with Answer Key. RPSC School Lecturer exam paper (Sanskrit) held on 4 January 2020 in Rajasthan state.

Exam Paper: RPSC School Lecturer exam  2020
Subject: Sanskrit
Exam Organiser: RPSC (Rajasthan Public Service Commission)
Exam Date & Time: 04/01/2020 (9 AM to 12 PM)
Total Question: 150

RPSC School Lecturer exam paper 2020 (Sanskrit Subject)

1. लोप संज्ञा सूत्रं विद्यते –

(1) अदर्शनं लोपः
(2) तस्य लोपः
(3) हलन्त्यम्
(4) तुल्यास्यप्रयत्नं सवर्णम्

Show Answer

Answer – 1

Hide Answer

2. “पर: सन्निकर्षः ……… …” किम्?
(1) संयोगः
(2) प्रयत्नः
(3) संहिता
(4) वियोगः

Show Answer

Answer – 3

Hide Answer

3. ऋटुरषाणाम् उच्चारणस्थानं किम्?
(1) कण्ठः
(2) मूर्धा
(3) तालुः
(4) दन्तोष्ठ:

Show Answer

Answer – 2

Hide Answer

4. उच्चारणयत्न: कतिविधोऽस्ति?
(1) पञ्चधा
(2) त्रयोविधः
(3) षड्विधः
(4) द्विधा

Show Answer

Answer – 4

Hide Answer

5. सुबन्तस्य तिङन्तस्य च संज्ञा भवति –

(1) पदम्
(2) सम्मेलनम्
(3) स्वरित्
(4) विवृत्तम्

Show Answer

Answer – 1

Hide Answer

6. “शुभा + उक्तिः” इत्यस्य सन्धिपदमस्ति –
(1) शुभाक्तिः
(2) शुभौक्तिः
(3) शुभोक्तिः
(4) शुभावक्तिः

Show Answer

Answer – 3

Hide Answer

7. ” ‘द्वावपि इत्यत्र सन्धिरस्ति…………….” रिक्त स्थाने सन्धिर्नाम स्यात् –
(1) गुण सन्धिः
(2) अयादि सन्धिः
(3) यण् सन्धिः
(4) वृद्धिः सन्धिः

Show Answer

Answer – 2

Hide Answer

8. जगत् – शब्दस्य प्रथमा – बह्वचने रूपमस्ति –
(1) जगन्ति
(2) जगती
(3) जगतः
(4) जगन्ती

Show Answer

Answer – 1

Hide Answer

9. ज्ञा – धातोः लटि – उत्तमपुरुष – बहुवचने रूपमस्ति –
(1) जानीमः
(2) जानामः
(3) ज्ञास्यामि
(4) ज्ञास्यामः

Show Answer

Answer – 1

Hide Answer

10. “एङि पररूपम्” इति सूत्रस्योचितम् उदाहरणमस्ति –
(1) उपोषति
(2) श्रावक:
(3) प्रार्छति
(4) प्राणम्

Show Answer

Answer – 1

Hide Answer

11. “स्तोः श्चुना श्चुः” इति सूत्रेण शब्दसिद्धिरस्ति –
(1) दुस्साहसम्
(2) दुश्शासनम्
(3) निस्छलम्
(4) निस्तब्धः

Show Answer

Answer – 2

Hide Answer

12. “तत् + टंकणम्” इत्यत्र सन्धिरूपं स्यात् –
(1) तदंकणम्
(2) तटॅकणम्
(3) तत्टंकणम्
(4) तट्टंकणम्

Show Answer

Answer – 4

Hide Answer

13. “झलां जशोऽन्ते” इति सूत्रस्य समीचीनमुदाहरणम् अस्ति –
(1) वाकीशः
(2) आबन्तः
(3) उत्थानम्
(4) चिन्मयः

Show Answer

Answer – 2

Hide Answer

14. “वाग्घरिः” इति कृते उचितं सूत्रमस्ति –
(1) झलां झश् जशि
(2) नश्चापदान्तस्य झलि
(3) झयो होऽन्यतरस्याम्
(4) वा पदान्तस्य

Show Answer

Answer – 3

Hide Answer

15. “ङमो ह्रस्वादचि ङमुनित्यम्” इति सूत्रेण किं कार्य भवति –
(1) ङमुटुण् आगमः
(2) अजागमः
(3) ङमुडागमः
(4) ह्रस्वागमः

Show Answer

Answer – 3

Hide Answer

16. ण्वुल – तृचौ प्रत्ययौ कस्मिन्नर्थे भवतः?
(1) कर्त्रर्थे
(2) क्रियार्थे
(3) कर्मार्थे
(4) करणार्थे

Show Answer

Answer – 1

Hide Answer

17. “शिवर् + वन्द्यः” इत्यत्र रकारं केन सूत्रेण उकारं स्यात् –
(1) अतो रोरप्लुतादप्लुते
(2) ससजुषो रुः
(3) हशि च
(4) वा शरि

Show Answer

Answer – 3

Hide Answer

18. “रो रि” इति सूत्रेण किं कार्यं भवति –
(1) रेफस्य रेफे परे लोपः
(2) पूर्वस्य रेफस्य दीर्घः स्यात्
(3) रेफात् रेफस्य लकारं स्यात्
(4) न किमपि

Show Answer

Answer – 1

Hide Answer

19. कौ सत्संज्ञौ भवतः?
(1) क्त – क्तवतू
(2) ण्वुल – तृचौ
(3) शतृ – शानचौ
(4) क्त्वा – ल्यप् च

Show Answer

Answer – 3

Hide Answer

20. ‘ददानः’ इत्यत्र कः प्रत्ययः?
(1) शानच्
(2) शतृ
(3) ल्युट्
(4) मतुप

Show Answer

Answer – 1

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.