RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

21. “तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरं हसः ।।”
उपर्युक्ते पद्ये छन्दः स्यात् –
(1) आर्या
(2) अनुष्टुप
(3) वंशस्य
(4) भुजंगप्रयातम्

Show Answer

Answer – 2

Hide Answer

22. “स्याद्………………… यदि तौ जगौ गः” इत्यत्र रिक्तस्थाने किं स्यात् –
(1) उपेन्द्रवजा
(2) इन्द्रवज्रा
(3) उपजाति
(4) मन्दाक्रान्ता

Show Answer

Answer – 2

Hide Answer

23. मन्द्राक्रान्ताछन्दसि यतिव्यवस्था स्यात् –
(1) 4, 6, 7
(2) 4, 7,6
(3) 5, 7, 5
(4) 4, 7, 7

Show Answer

Answer – 1

Hide Answer

24. “रसैः रुद्रैश्छिन्ना…… शिखरिणी” रिक्तस्थानपूरणं कुरुत –
(1) सजौ सततगाः
(2) त्रिमुनियतियुता
(3) नयुगरेफतो
(4) यमनसभलागः

Show Answer

Answer – 4

Hide Answer

25. चतुर्भिर्यगणैः कस्य छन्दसः निर्मितिर्भवति?
(1) शालिनी
(2) भुजङ्गप्रयातम्
(3) स्रग्धरा
(4) उपजाति

Show Answer

Answer – 2

Hide Answer

26. “वन्दे तां रसभारती सुरनुतां श्रीराजराजेश्वरीम” चरणेऽस्मिन् कतमं छन्दः वर्तते?

(1) वियोगिनी
(2) द्रुतविलम्बितम्
(3) शार्दूलविक्रीडितम्
(4) रथोद्धता

Show Answer

Answer – 3

Hide Answer

27. द्वादशवर्णात्मकं नभौ भरौ इति गणव्यवस्थात्मकं छन्दः स्यात् –
(1) द्रुतविलम्बितम्
(2) वंशस्थम्
(3) भुजंगप्रयातम्
(4) न किमपि

Show Answer

Answer – 1

Hide Answer

28. “मार्गे पदानि………………ते विषमीभवन्ति” इत्यत्र निश्चयात्मकेनाव्ययेन वाक्यपूरणं कुरुत –
(1) किल
(2) चिरम्
(3) ततः
(4) खलु

Show Answer

Answer – 4

Hide Answer

29. “विघ्न………………….अपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति” समुचिताव्ययेन रिक्तस्थानं पूरयत –
(1) सहसा – सहसा
(2) विना – विना
(3) पुनः पुनः
(4) चिरं – चिरम्

Show Answer

Answer – 3

Hide Answer

30. “…………….कन्था……….. पन्था…………पर्वतलङ्घनम्।
……………..विद्या. ……….वित्तं पञ्चैतानि………………. ।।”
उपर्युक्ते पद्ये एकैव अव्ययेन सर्वाणि रिक्तस्थानि पूरणीयानि –
(1) शनैः
(2) उच्चैः
(3) सायम्
(4) सहसा

Show Answer

Answer – 1

Hide Answer

31. “प्रधानमन्त्री महोदया………..अत्रागमिष्यति” इत्यत्र उचितेनाव्ययेन वाक्यपूर्ति कुरुत –
(1) यः
(2) श्वः
(3) सह
(4) विना

Show Answer

Answer – 2

Hide Answer

32. ……………वैषम्यं लोकव्यवहारस्य’ इत्यत्र रिक्तस्थानं पूरयन्तु –
(1) पुनः
(2) धिक्
(3) ते
(4) मिथ्या

Show Answer

Answer – 2

Hide Answer

33. कस्मिन् छन्दसि यगणद्वयं विद्यते –
(1) स्रग्धरा
(2) मालिनी
(3) भुजङ्गप्रयातम्
(4) वसन्ततिलका

Show Answer

Answer – 3

Hide Answer

34. एषु अव्ययपदमस्ति –
(1) ते
(2) वाक्
(3) चेतः
(4) तूष्णीम्

Show Answer

Answer – 4

Hide Answer

35. ‘हरि’ शब्दस्य षष्ठी बहुवचनमस्ति –
(1) हरीनाम्
(2) हरिणाम्
(3) हरीणाम्
(4) हरिण्याम्

Show Answer

Answer – 3

Hide Answer

36. “सख्युः” इति शब्दरूपमस्ति –
(1) तृतीया/द्वितीय – एकवचनम्
(2) पञ्चमी/ षष्ठी – एकवचनम्
(3) चतुर्थी/पञ्चमी – एकवचनम्
(4) षष्ठी/सप्तमी – एकवचनम्

Show Answer

Answer – 2

Hide Answer

37. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत -.
(a) पित्रोः (I) तृतीया – एकवचनम्
(b) भूभृता (II) द्वितीया – द्विवचनम्
(c) गुरु (III) प्रथमा – बहुवचनम्
(d) महान्तः (IV) षष्ठी – सप्तमी – द्विवचनम्
(1) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(2) (a)-(II), (b)-(IV), (c)-(I), (d)-(III)
(3) (a)-(IV), (b)-(I), (c)-(III), (d)-(II)
(4) (a)-(I), (b)-(II), (c)-(III), (d)-(IV)

Show Answer

Answer – 1

Hide Answer

38. ‘धेनु’ शब्दस्य पञ्चमी एकवचनवैकल्पिकरूपे स्तः –
(1) धेनौ/धेन्वै
(2) धेन्वा/धनवः
(3) धनुः/धेनोः
(4) धेन्वाः/धेनोः

Show Answer

Answer – 4

Hide Answer

39. अस्मद् शब्दस्य (सर्वनाम्नः) “मह्यम् /मे” इति रूपे स्तः –
(1) चतुर्थी – एकवचनम्
(2) पञ्चमी – बहुवचनम्
(3) सप्तमी – एकवचनम्
(4) तृतीया – एकवचनम्

Show Answer

Answer – 1

Hide Answer

40. ‘वधु’ शब्दस्य प्रथमा – एकवचनम् /द्वितीया – बहुवचनम् रूपम् –
(1) वधुः
(2) वधूः
(3) वध्वः
(4) वधून्

Show Answer

Answer – 2

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.