RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

41. ‘सर्व’ इति सर्वनाम्नः पञ्चमी –एकवचनरूपम् अस्ति –
(1) सर्वात्
(2) सर्वस्मात्
(3) सर्वस्मै
(4) सर्वेषु

Show Answer

Answer – 2

Hide Answer

42. ‘इदम्’ इति सर्वनाम्नः स्त्रीलिङ्गे चतुर्थी – पञ्चमी – बहुवचनरूपमस्ति –
(1) आभ्यः
(2) आभ्यम्
(3) आसाम्
(4) आभिः

Show Answer

Answer – 1

Hide Answer

43. ‘पा’ धातोः विधिलिङ्लकारे मध्यमपुरुषस्य द्विवचनरूपमस्ति –
(1) पिबतम्
(2) पिबावः
(3) अपिबतम्
(4) पिबेतम्

Show Answer

Answer – 4

Hide Answer

44. ‘अस्’ धातोः लृटि उत्तमपुरुषे बहुवचनरूपमस्ति –
(1) असिष्यामः
(2) भविष्यामः
(3) आस्मः
(4) भविष्याम्

Show Answer

Answer – 2

Hide Answer

45. ‘अघ्नन्’ इति धातुरूपे मूलधातुरस्ति –
(1) घन्
(2) अघ्
(3) हन्
(4) अन्

Show Answer

Answer – 3

Hide Answer

46. ‘मुद्’ धातोः विधिलिङ् मध्यमपुरुषे बहुवचनेरूपमस्ति –

(1) मोदेध्वम्
(2) मोदध्वम्
(3) मोदध्वे
(4) मुमुदिध्वे

Show Answer

Answer – 1

Hide Answer

47. “अलभथाः” इति शब्दरूपमस्ति –
(1) लटि – प्रथमपुरुषे – एकवचनम्
(2) लोटि – मध्यमपुरुषे – एकवचनम्
(3) लुटि – उत्तमपुरुषे – एकवचनम्
(4) लङि – मध्यमपुरुषे – एकवचनम्

Show Answer

Answer – 4

Hide Answer

48. कृ धातोः आत्मनेपदे लोटि उत्तमपुरुषैकवचनमस्ति –
(1) कुरवै
(2) कुर्वे
(3) कुर्वीत
(4) कुरुषे

Show Answer

Answer – 1

Hide Answer

49. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत –
(a) दुग्धवान् (I) ल्यप्
(b) संपच्य (II) तुमुन्
(c) भोक्तुम् (III) ल्युट्
(d) लभनम् (IV) क्तवतु
(1) (a)-(I), (b)-(IV), (c)-(III), (d)-(II)
(2) (a)-(II), (b)-(III), (c)-(I), (d)-(IV)
(3) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(4) (a)-(III), (b)-(II), (c)-(I), (d)-(IV)

Show Answer

Answer – 3

Hide Answer

50. ‘वस्’ धातोः क्त्त प्रत्ययेन रूपं भवति –
(1) उसितः
(2) वसितः
(3) उषितः
(4) वसतः

Show Answer

Answer – 3

Hide Answer

51. “चयनीयः इति शब्दे ‘चिञ्’ धातोः कस्य प्रत्ययस्य विधानमस्ति? .
(1) अच
(2) अनीयर
(3) घञ्
(4) यत्

Show Answer

Answer – 2

Hide Answer

52. भज्’ धातोः क्तिन् प्रत्यये कृते रूपं भवति –
(1) भन्ति
(2) भातिः
(3) भक्तिः
(4) भान्ति

Show Answer

Answer – 3

Hide Answer

53. ‘उष्णभोजी’ इति रूपे उष्णयूर्वकस्य भुज् धातोः कस्य प्रत्ययस्य विधानं स्यात्?
(1) णिनि – प्रत्ययस्य
(2) ईन – प्रत्ययस्य
(3) इन् – प्रत्ययस्य
(4) न कस्यापि

Show Answer

Answer – 1

Hide Answer

54. “लघिमा” इति रूपे लघु – शब्दात् कस्य प्रत्ययस्य विधानमस्ति?
(1) आङ्- प्रत्ययस्य
(2) इमनिच् – प्रत्ययस्य
(3) णिनि – प्रत्ययस्य
(4) माड् – प्रत्ययस्य

Show Answer

Answer – 2

Hide Answer

55. ‘गरुत् + मतुप इति कृते कस्य शब्दस्य सिद्धिर्भवति?
(1) गुरुत्मुत्
(2) गरुत्मात्
(3) गरुत्मनः
(4) गरुत्मान्

Show Answer

Answer – 4

Hide Answer

56. “दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विहिरे।।”
अत्र कोऽलंकारः?
(1) अतिशयोक्तिः
(2) व्यतिरेकः
(3) अर्थान्तरन्यासः
(4) वक्रोक्तिः

Show Answer

Answer – 2

Hide Answer

57. “तदेषा भवतः कान्ता, त्यज वैनां गृहाण वा।
उपपन्ना हि दारेषु, प्रभुता सर्वतोमुखी।।”
श्लोकेस्मिन् कोऽलंकार?
(1) अर्थान्तरन्यासः
(2) श्लेषः
(3) विशेषोक्तिः
(4) तुल्ययोगिता

Show Answer

Answer – 1

Hide Answer

58. ‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्’ इत्यत्र कोऽलङ्कार? .
(1) पुनरुक्तवदाभासः
(2) यमकम्
(3) श्लेषः
(4) विरोधः

Show Answer

Answer – 2

Hide Answer

59. “प्रस्फुटं सुन्दरं साम्यं” कस्मिन् अलंकारे भवति?
(1) सन्देहे
(2) दृष्टान्ते
(3) व्यतिरेके
(4) उपमायाम्

Show Answer

Answer – 4

Hide Answer

60. “साम्यादतस्मिंस्तबुद्धि …….. प्रतिभौत्थितः” इति रिक्तस्थानपूर्ति कुरुन्त –
(1) भ्रान्तिमान्
(2) सन्देहः
(3) व्यतिरेकः
(4) तुल्ययोगिता

Show Answer

Answer – 1

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.