RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

81. “क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविनमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् …….. ||”
रिक्तस्थानपूरणं करणीयम्
(1) देहनाशः
(2) प्रणश्यति
(3) प्रभवति
(4) सम्भवति

Show Answer

Answer – 2

Hide Answer

82. “कथं भीष्ममहं सङ्ख्ये द्रोणञ्च मधुसूदन।” इति केनोक्तम्?
(1) कृष्णेन
(2) सञ्जयेन
(3) अर्जुनेन
(4) व्यासेन

Show Answer

Answer – 3

Hide Answer

83. विंशतिः सर्गात्मकं महाकाव्यं विद्यते –
(1) कुमारसम्भवम्
(2) शिशुपालवधम्
(3) किरातार्जुनीयम्
(4) नैषधीयचरितम्

Show Answer

Answer – 2

Hide Answer

84. खलसज्जानानां मैत्री कीदृशी भवति?
(1) चन्द्रः इव
(2) छायेव
(3) सूर्यः इव
(4) लतेव

Show Answer

Answer – 2

Hide Answer

85. कस्य यौवराज्याभिषेकसमय शुकनासैन उपदेशः प्रदत्तः
(1) तारापीडस्य
(2) बाणस्य
(3) चन्द्रापीडस्य
(4) न कस्यापि

Show Answer

Answer – 3

Hide Answer

86. “सहनशीर्षा पुरुषः सहनाक्षः सहस्रपात्।
स नूनि विश्वतो वृत्त्वात्यतिष्ठ……. ।।”
रिक्तस्थानपूर्ति कुरुत –

(1) पञ्चाङ्गुलम्
(2) सप्ताङ्गुलम्
(3) नवागुलन्
(4) दशाङ्गुलन्

Show Answer

Answer – 4

Hide Answer

87. होतारं रत्नधातमम् इति विशेषग द्वयमस्ति
(1) विष्णोः
(2) अग्नेः
(3) वरूणत्य
(4) इन्द्रस्य

Show Answer

Answer – 2

Hide Answer

88. विष्णुसूक्तस्य (1.154) ऋषिः कोऽस्ति?
(1) दीर्घतमा
(2) गृत्समदः
(3) वामदेव
(4) शुनः शेपः

Show Answer

Answer – 1

Hide Answer

89. शुनः शेपः कस्य सूक्तस्य ऋषिः?
(1) पुरुषसूक्तस्य (10.90)
(2) वरुणसूक्तस्य (1.25)
(3) अग्निसूक्तस्य (1.1)
(4) विष्णुसूक्तस्य (1.154)

Show Answer

Answer – 2

Hide Answer

90. “ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृत….” इति रूपेण कः देवः स्तुतः?
(1) पुरुषः
(2) इन्द्रः
(3) अग्निः
(4) विष्णुः

Show Answer

Answer – 1

Hide Answer

91. “……. वेदनामधेयम्” इति रिक्तस्थानपूरणं कुरुत –
(1) सूक्तब्राह्मणयोः
(2) व्याख्यामन्त्रयोः
(3) वेदब्राह्मणयोः
(4) मन्त्रब्राह्मणयोः

Show Answer

Answer – 4

Hide Answer

92. एतेषु नाट्येषु भवभूतिविरचितं नास्ति –
(1) उत्तररामचरितम्
(2) मालतीमाधवम्
(3) महावीरचरितम्
(4) अविमारकम्

Show Answer

Answer – 4

Hide Answer

93. भीष्मस्य पितुर्नाम किमासीत्?
(1) विचीत्रवीर्यः
(2) भरतः
(3) देवव्रतः
(4) शान्तनुः

Show Answer

Answer – 4

Hide Answer

94. महाभारते कर्णस्योत्पत्तिः कस्य देवस्यांशेन वर्णिता?
(1) धर्मस्य
(2) सूर्यस्य
(3) इन्द्रस्य
(4) शेषस्य

Show Answer

Answer – 2

Hide Answer

95. याज्ञवलक्यस्मृत्यनुसारेण अन्नप्राशनसंस्कार: कस्मिन् मासे क्रियते
(1) पञ्चमे
(2) चतुर्थे
(3) षष्ठे
(4) अष्टमे

Show Answer

Answer – 3

Hide Answer

96. रामायणं कस्मिन् छन्दसि निबद्धम्?
(1) उपजातिछन्दसि
(2) अनुष्टुप्छन्दसि
(3) वंशस्थे
(4) मालिनीछन्दसि

Show Answer

Answer – 2

Hide Answer

97. “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।।”
मंगलाचरणमिदं कस्य महाकाव्यस्यास्ति?
(a) रघुवंशम्
(2) किरातार्जुनीयम्
(3) कुमारसम्भवम्
(4) मेघदूतम्

Show Answer

Answer – 3

Hide Answer

98. बृहत्वय्यां कस्य काव्यस्य गणना नास्ति?
(1) किरातार्जुनीयम्
(2) रघुवंशम्
(3) शिशुपालवधम्
(4) नैषधीयचरितम्

Show Answer

Answer – 2

Hide Answer

99. यम-नचिकेतस्संवादः समुपनिबद्धोऽस्ति
(1) कटोपनिषदि
(2) केनोपनिषदि
(3) मुण्डकोपनिषदि
(4) ईशोपनिषदि

Show Answer

Answer – 1

Hide Answer

100. पूर्वार्चिक-उत्तरार्चिकश्चेति भागद्वये विभक्तोऽस्ति
(1) सामवेदः
(2) यजुर्वेदः
(3) नाट्यवेदः
(4) ऋग्वेदः

Show Answer

Answer – 1

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.