RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

101. ‘अविद्यया मृत्युं तीर्त्या विद्ययाऽमृतमश्नुते’ इति वचनमुपनिबद्धमस्ति –
(1) केनोपनिषदि
(2) कठोपनिषदि
(3) ईशोपनिषदि
(4) प्रशनोपनिषदि

Show Answer

Answer – 3

Hide Answer

102. “दशकुमारचरितम् कस्य रचना अस्ति?
(1) बाणस्य
(2) दण्डिनः
(3) भारवेः
(4) सुबन्धोः

Show Answer

Answer – 2

Hide Answer

103. ‘मेघदूतम्’ इति काव्यं कस्मिन् छन्दसि निबद्धम्?
(1) शिखरिणी
(2) मालिनी
(3) उपजाति
(4) मन्दाक्रान्ता

Show Answer

Answer – 4

Hide Answer

104. मृच्छकटिकस्य नायिका अस्ति
(1) वसन्तसेना
(2) पत्रलेखा
(3) मदनिका
(4) उर्वशी

Show Answer

Answer – 1

Hide Answer

105. दमयन्तीस्वयंवरवर्णनं कस्मिन महाकाव्ये वर्तते-
(1) नैषधीयचरिते
(2) कुमारसम्भवे
(3) किरातार्जुनीये
(4) शिशुपालवधे

Show Answer

Answer – 1

Hide Answer

106. भासस्य नाटकसंग्रहेषु “उरुभङ्ग- मध्यमव्यायोग-पञ्चरात्रम्” इति नाटाकानां कथासोतं किमस्ति?

(1) रामायणम्
(2) महाभारतम्
(3) पुराणम्
(4) संहितासाहित्यम्

Show Answer

Answer – 2

Hide Answer

107. “वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हसि ।।”
इति पय कस्मात् नाटकात् ग्रहीतम्
(1) अभिज्ञानशाकुन्तलात्
(2) स्वप्नवासवदत्तात्
(3) मृच्छकटिकात्
(4) उत्तररामचरितात्

Show Answer

Answer – 4

Hide Answer

108. अधौड़िकतानां युग्मानां समीचीनां तालिकां चिनुत-
(a) विक्रमोर्वशीयम् (I) विशाखदत्तः
(b) मुद्राराक्षसम् (II) भासः
(c) स्वप्नवासवदत्तम् (III) शूदकः
(d) मृच्छकटिकम् (iv) कालिदासः
(1) (a)-(II).(b)-(I), (c)-(IV), (d)-(III)
(2) (a)-(IV), (b)-(II), (c)-(III), (d)-(I)
(3) (a)-(II), (b)-(I), (c)-(III), (d)-(IV)
(4) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)

Show Answer

Answer – 4

Hide Answer

109. जगत्सर्व कस्योच्छिष्टं कथितम् –
(1) कालिदासस्य
(2) भारवेः
(3) बाल्मीके
(4) बाणस्य

Show Answer

Answer – 4

Hide Answer

110. शिवराजविजयगद्यकाव्यस्य विभाजनमस्ति
(1) निःश्वासेषु
(2) सर्गेषु
(3) अड्रेषु
(4) उच्छवासेषु

Show Answer

Answer – 1

Hide Answer

111……… लिंग-परिमाण-वचनमाने प्रथमा” इत्यत्र रिक्तस्थानपूर्ति कुरुत –
(1) तद्धितार्थ
(2) कृदन्तार्थ
(3) समासार्थ
(4) प्रातिपदिकार्थ

Show Answer

Answer – 4

Hide Answer

112. “हरि भजति” इत्यत्र हरिशब्दस्य केन सूत्रेण कर्म संज्ञा स्या?
(1) अकथितञ्च
(2) कर्तुरीप्सिततमं कर्म
(3) कर्मणि द्वितीया
(4) सम्बोधने च

Show Answer

Answer – 2

Hide Answer

113. “यवेभ्यो गां बारयति” इति पञ्चमी विभक्त्यर्थे ।
……. ईप्सितः” इति सूत्रस्य प्रवृत्तिर्भवति ।
रिक्तस्थानपूर्ति कुरुत –
(1) वारणार्थानाम्
(2) यवार्थानाम्
(3) गोर्थानाम्
(4) संयोगार्थानाम्

Show Answer

Answer – 1

Hide Answer

114. गोषु दुह्यमानासु गताः’ इत्यत्र सप्तमीविभक्ति विधायकं सूत्रमस्ति
(1) सप्तम्यधिकरणे च
(2) यतश्चनिर्धारणम्
(3) यस्य च भावेन भावलक्षणम्
(4) साध्वसाधुप्रयोगे च

Show Answer

Answer – 3

Hide Answer

115. “षष्ठीचानादरे इत्यनेन सूत्रेण विहितं विभक्ति द्वयमस्ति
(1) पञ्चमी पष्ठी च
(2) षष्ठी सप्तमी च
(3) षष्ठी द्वितीया च
(4) षष्ठी चतुर्थी च

Show Answer

Answer – 2

Hide Answer

116. देवोत्पत्तिसिद्धान्तानुसारेण भाषा केन निर्मिता –
(1) निर्णयेन
(2) गीतेन
(3) ईश्वरेण
(4) भरतेन

Show Answer

Answer – 3

Hide Answer

117. “प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्।
यत्रत् प्रसिद्धावयवातिरिक्तं विभाति…. ।।”
रिक्तस्थानपूर्ति कुरुत –
(1) सौन्दर्यमिबागनासु
(2) श्रृंगारमिवागनासु
(3) लावण्यमियागनासु
(4) कारुण्यनिवागनासु

Show Answer

Answer – 3

Hide Answer

118. ” स्याद् …………….. शब्दोऽत्र व्यजकस्त्रिधा” उपर्युक्तयोः रिक्तस्थानयोः पूर्ति कुरुत –
(1) बाच्यो-लक्ष्यश्च
(2) अभिधा- लक्षणाच
(3) सारोपा-साध्यवसाना च
(4) वाचको-लाक्षणिक:

Show Answer

Answer – 1

Hide Answer

119. सत्कार्यवादसिद्धान्तोऽस्ति
(1) सांख्यदर्शनस्य
(2) न्यायदर्शनस्य
(3) चार्वाकदर्शनस्य
(4) बौद्धदर्शनस्य

Show Answer

Answer – 1

Hide Answer

120. “वाक्यं रसात्मकं काव्यम्” कस्य आचार्यस्य काव्य लक्षणम्?
(1) कुन्तकाचार्यस्य
(2) बामनाचार्यस्य
(3) विश्वनाथाचार्यस्य
(4) मम्मटाचार्यस्य

Show Answer

Answer – 3

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.