RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

141. कम्यूनिस शब्दस्य उत्पत्तिः कया भाषया अभवत्?
(1) लैटिन
(2) ग्रीक
(3) यूनानी
(4) आंग्ल

Show Answer

Answer – 1

Hide Answer

142. भाषा प्रयोगशाला कीदृशं शिक्षणोपकरणम् अस्ति?
(1) दृश्योपकरणम्
(2) श्रव्योपकरणम्
(3) दृश्यश्रव्योपकरणम्
(4) कोऽपि नास्ति

Show Answer

Answer – 2

Hide Answer

143. अधिगमप्रक्रियायां दृश्य-श्रव्योपकरणानां विशेषभूमिका अस्ति ?
(1) ब्लेयरस्य
(2) यूनिसेफस्य
(3) सिम्पसनस्य
(4) न कस्यापि

Show Answer

Answer – 2

Hide Answer

144. अधोलिखितविकल्पेषु व्यावहारिकमनोविज्ञानस्य क्षेत्रे कस्य विकल्पस्य गणना न भवति?
(1) शिक्षामनोविज्ञानस्य
(2) नैदानिकमनोविज्ञानस्य
(3) प्रयोगात्मकमनोविज्ञानस्य
(4) वैधिकमनोविज्ञानस्य

Show Answer

Answer – 4

Hide Answer

145. निर्देशनपरामर्शयोः च सर्वाधिकः आवश्यकता कस्य आयुवर्गस्य बालकस्य कृते सर्वाधिकं भवति?
(1) शैशवावस्थायाः बालकस्य कृते।
(2) बाल्यावस्थायाः बालकस्य कृते ।
(3) किशोरावस्थायाः बालकस्य कृते ।
(4) प्रौढ़ावस्थायाः युवकस्य कृते ।

Show Answer

Answer – 3

Hide Answer

146. प्रसिद्धः मनोवैज्ञानिकः ई.एल. थोर्नडाइक महोदयेन कस्मिन् वर्षे अधिगमस्य सिद्धान्तस्य अन्वेषणं कृतम?

(1) 1895
(2) 1898
(3) 1904
(4) 1877

Show Answer

Answer – 2

Hide Answer

147. अनुकूलितानुक्रियायाः सिद्धान्तस्य प्रवर्तकः कः आसीत?
(1) ई. एल. थोर्नडाइक
(2) आई. पी. पावलव
(3) कोहलर
(4) बी. एफ. स्कीनर

Show Answer

Answer -2

Hide Answer

148. निर्मितवाद’ (Constructivism) सम्प्रत्ययस्य मार्गदर्शक-दस्तावेजोऽयं अस्ति
(1) एन.सी.एफ. – 2005
(2) एन.सी.एफ.टी.ई. – 2009
(3) एन.सी.एफ. – 1986
(4) एन.सी.ई. – 2005

Show Answer

Answer – 1

Hide Answer

149. गेस्टाल्टाधारितसम्प्रदायान्तर्गत कस्य योगदानं नासीत?
(1) बर्दीमर
(2) कोफका
(3) कर्ट लेविन
(4) कोहलर

Show Answer

Answer –

Hide Answer

150. टरमैन (Terman) मतानुसारेण सामान्यबुद्धे बालकस्य बुद्धिः कदा पर्यन्तं भवति?
(1) 100-120 पर्यन्तम्
(2) 90-110 पर्यन्तम्
(3) 80-100 पर्यन्तम्
(4) 70-90 पर्यन्तम्

Show Answer

Answer – 2

Hide Answer

Note: प्रश्नों के उत्तर आधिकारिक उत्तर कुंजी के अनुसार नहीं है। सभी उत्तर सहीं हों इसका पूर्ण प्रयास किया गया है अगर कोई उत्तर त्रुटिवश गलत रह गया है तो कृपया कमेंट कर हमें बताने की कृपा करें। 

RPSC School Lecturer exam paper 3 January 2020- 1st grade GK (Answer Key)

RPSC School Lecturer exam paper 3 January 2020- 1st grade Hindi (Answer Key)

प्रातिक्रिया दे

Your email address will not be published.