REET Level 2 exam paper 26/09/2021 (Answer Key) - Sanskrit (Language 2)

REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language 2)

REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language 2) subject answer key : REET Level 2 exam paper 26/09/2021 – Sanskrit (Language 2) subject question paper with Answer Key. REET Primary (Level -2) Paper 2 exam held on 26 September 2021 in Rajasthan state with Answer Key available here.

Exam :-  REET Primary Level II exam paper 2021 (Paper 1)
Paper :- Paper 2 
Subject :-
Sanskrit (Language 2)
Post :- Upper Primary Teacher (class 6 to 8)
Exam Date :- 26/09/2021 (Morning Shift – 10 AM to 12:30 PM)
Total Question :- 30 (Only Sanskrit (Language 2))

REET Level 2 exam paper 2021 (Answer Key)

खण्ड – III
भाषा – II (Language 2)
(संस्कृत – Sanskrit)

61. ‘देवदत्त यज्ञदत्त का सौ रुपये का ऋणी है।’
अस्य वाक्यस्य संस्कृते अनुवादः भविष्यति –
(A) देवदत्त: यज्ञदत्तस्य शतं धारयति।
(B) देवदत्त: यज्ञदत्तं शतं धारयति।
(C) देवदत्त: यज्ञदत्ताय शतं धारयति।
(D) देवदत्त: यज्ञदत्तेन शतं धारयति।

Show Answer


Answer – C

Hide Answer

62. ‘बालक: पुस्तकं पठति’ इत्यस्य वाक्यस्य वाच्यपरिवर्तनं भविष्यति –
(A) बालक: पुस्तकं पठ्यते।
(B) बालकेन पुस्तकं पठति।
(C) बालकेन पुस्तकं पठ्यते।
(D) बालकाय पुस्तकं पठन्ति।

Show Answer


Answer – C

Hide Answer

63. “सज्ज्न: आसने अधितिष्ठति” वाक्यमिदं संशोधयत –
(A) सज्जन: आसनमधितिष्ठति।
(B) सज्जन: आसनेनातिष्ठति।
(C) सज्जनः आसनं तिष्ठति।
(D) सज्जनं आसने अधितिष्ठति।

Show Answer


Answer – A

Hide Answer

64. दण्डिन: पदलालित्यं माघे सन्ति ______ गुणा:।।
इत्यत्र रिक्त स्थानं पूरयित्वा सूक्तिं संयोजयत –
(A) पञ्ज
(B) त्रयः
(C) नव
(D) सप्त

Show Answer


Answer – B

Hide Answer

65. ‘र’ कारस्य उच्चारणस्थानं विद्यते –

(A) नासिक
(B) कण्ठ
(C) तालु
(D) मूर्धा

Show Answer


Answer – D

Hide Answer

66. अङ्कानां स्थाने संस्कृतपदेन समयं लिखत –
अहं प्रात: (4 : 15) ______ वादेन उत्तिष्ठामि –
(A) पादेन चतुर्वादने
(B) सार्ध चतुर्वादने
(C) सपाद चतुर्वादने
(D) पादोन पञ्चवादने

Show Answer


Answer – C

Hide Answer

67. एकैकस्य प्रश्नस्य पदेनैकेन वर्णेनैकेन वा समाधानं प्रदेयं भवति चेत् सा का परीक्षा भवेत्?
(A) शलाका परीक्षा
(B) निबन्धात्मक परीक्षा
(C) वस्तुनिष्ठ परीक्षा
(D) मौखिक परीक्षा

Show Answer


Answer – C

Hide Answer

68. ‘ध्वनीन् सम्यक् श्रुत्वा पुन: स्पष्टं वक्तव्यम्’ इति कस्य कौशलस्य उपाय:?
(A) पठन कौशलस्य
(B) श्रवण कौशलस्य
(C) कथा कौशलस्य
(D) लेखन कौशलस्य

Show Answer


Answer – B

Hide Answer

69. अल्पमूल्येनैव सुलभं दृश्यसाधनं किम् अस्ति?
(A) ध्वनिमुद्रण यन्त्रम्
(B) संगणक यन्त्रम्
(C) ध्वनिप्रसार यन्त्रम्
(D) श्यामफलकम्

Show Answer


Answer – D

Hide Answer

70. दूरदर्शन कार्यक्रमेषु संस्कृते ‘अक्षरा’ नामक: कार्यक्रम: कस्मात् स्थानात् प्रसार्यते?
(A) बीकानेरात्
(B) दिल्लीनगरात्
(C) जयपुरात्
(D) उदयपुरात्

Show Answer


Answer – C

Hide Answer

71. ‘शिक्षणसूत्रेषु छात्राणां समक्षं उदाहरणानि प्रस्तूय नियम प्रतिगमनम्’ इति कस्य शिक्षणसूत्रस्य विशेषता?
(A) आगमनात् निगमनं प्रति
(B) पूर्णादशं प्रति
(C) विश्लेषणात् संश्लेषणं प्रति
(D) ज्ञातादज्ञातं प्रति

Show Answer


Answer – A

Hide Answer

72. श्रवण-भाषण-पठन-कौशलानां मूल्यांकनं कया परीक्षया कर्तुं शक्यते?
(A) निदानात्मक परीक्षया
(B) मौखिक परीक्षया
(C) आसक्ति परीक्षया
(D) लिखित परीक्षया

Show Answer


Answer – B

Hide Answer

अधोलिखितम् अपठितं श्लोकम् आधारीकृत्य निम्नलिखिता: (73 – 78) प्रश्ना: समाधेया:

शौर्याधिदैवतविहारवनस्थलीयम्
एषा कवीश्वरगिरां वररङ्गभूमि।
अत्युत्तमा च बलिनां कषपट्टिकेयम्
श्री चित्रकूटनगरी ननु दर्शनीया।।

73. ‘अत्युत्तमा’ इत्यत्र कः सन्धिः ?
(A) गुण
(B) यण
(C) दीर्घ
(D) अयादि

Show Answer


Answer – B

Hide Answer

74. ‘दर्शनीया’ इत्यत्र क: प्रत्यय:?
(A) यत्
(B) ण्यत्
(C) तव्यत्
(D) अनीयर्

Show Answer


Answer – D

Hide Answer

75. श्लोकेऽस्मिन् प्रयुक्तस्य छन्दस: नाम किम्?
(A) मालिनी
(B) शिखरिणी
(C) वसन्ततिलका
(D) इन्द्रवज्रा

Show Answer


Answer – C

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.