REET Level 2 exam paper 26/09/2021 (Answer Key) - Sanskrit (Language 1)

REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language 1)

REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language 1) subject answer key : REET Level 2 exam paper 26/09/2021 – Sanskrit (Language 1) subject question paper with Answer Key. REET Primary (Level -2) Paper 2 exam held on 26 September 2021 in Rajasthan state with Answer Key available here.

Exam :-  REET Primary Level II exam paper 2021 (Paper 1)
Paper :- Paper 2 
Subject :-
Sanskrit (Language 1)
Post :- Upper Primary Teacher (class 6 to 8)
Exam Date :- 26/09/2021 (Morning Shift – 10 AM to 12:30 PM)
Total Question :- 30 (Only Sanskrit (Language 1))

REET Level 2 exam paper 2021 (Answer Key)

खण्ड – II
भाषा – I (Language 1)
(संस्कृत – Sanskrit)

31. ‘भण्डारकरविधे:’ अपरं नाम किम्?

(A) व्याकरण विधि:
(B) व्याकरणानुवाद विधि:
(C) व्याख्या विधि:
(D) पाठ्यपुस्तक विधि:

Show Answer


Answer – B

Hide Answer

32. शिक्षक: कया परीक्षया उच्चारणस्य, शब्दभण्डारस्य अभिव्यक्ते: सामर्थ्यस्य च परीक्षां करोति?
(A) मौखिक परीक्षया
(B) लिखित परीक्षया
(C) प्रायोगिक परीक्षया
(D) सामयिक परीक्षया

Show Answer


Answer – A

Hide Answer

33. भाषाधिगमस्य प्रक्रिया कथं प्रारम्भा भवति?
(A) नेत्राभ्यां हस्ताभयां च
(B) पादाभ्यां कर्णाभ्यां च
(C) नासिकया मुखेने च
(D) कर्णाभ्यां जिह्वया च

Show Answer


Answer – D

Hide Answer

34. शिक्षणस्य केन्द्रबिन्दुरस्ति
(A) भवनम्
(B) पाठ्यपुस्तकम्
(C) श्यामपट्टम्
(D) भ्रमणम् भाषाया:

Show Answer


Answer – B

Hide Answer

35. विचाराभिव्यक्ति: भवति

(A) दर्शनेन वाचनेन च
(B) भाषणेन दर्शनेन च
(C) भाषणेन लेखनेन च
(D) श्रवणेन मननेन च

Show Answer


Answer – C

Hide Answer

36. गद्यखण्डानां पद्यानां च शुद्धोच्चारणे वाचनस्य कार्य कस्मिन् सिद्धान्ते भवति?
(A) अभ्यास सिद्धान्ते
(B) सक्रियता सिद्धान्ते
(C) रुचि सिद्धान्ते
(D) मौखिक कार्य सिद्धान्ते

Show Answer


Answer – D

Hide Answer

अधोलिखितं गद्यांशमाधारीकृत्य निम्नलिखिता: (37 – 42 ) प्रश्ना: समाधेया: –

मानवजीवने अनुशासनस्य खलु महती आवश्यकतास्ति। यदि मानवा: अनुशासनशीला: न भवेयुः तदा तु विचित्रा जगत: गति: स्यात्। यदि सर्वे जना: स्वेच्छया कार्यं कुर्वन्ति तदा सर्वत्रैव कार्यहानि: भवेत्। अनुशासनेन एव अस्माकं सर्वाणि कार्याणि भवन्ति। यस्मिन् देशे अनुशासनव्यवस्था उत्तमा वर्तते, तस्मिन् देशे एव सुख-प्राप्ति: भवति। अनुशासनेन एव सर्वेषां कल्याणं भवति।

37. ‘जगत:’ इत्यत्र का विभक्तिः ?
(A) सप्तमी
(B) चतुर्थी
(C) षष्ठी
(D) तृतीया

Show Answer


Answer – C

Hide Answer

38. तदा तु विचित्रा जगत: गति: स्यात्। अस्मिन् वाक्ये विशेषणपदमस्ति –
(A) विचित्रा
(B) जगत:
(C) गति:
(D) तदा

Show Answer


Answer – A

Hide Answer

39. ‘कार्यहानि’ इत्यत्र क: समास:?
(A) अव्ययीभाव:
(B) कर्मधारयः
(C) बहुव्रीहिः
(D) तत्पुरुष:

Show Answer


Answer – D

Hide Answer

40. ‘प्राप्तिः’ इत्यत्र क: उपसर्ग?
(A) आङ्
(B) प्र
(C) आप्
(D) प्रा

Show Answer


Answer – B

Hide Answer

41. ‘गति:’ इत्यत्र क: प्रत्यय:?
(A) क्तिन्
(B) क्त
(C) ति
(D) णिनि

Show Answer


Answer – A

Hide Answer

42. तस्मिन् देशे एव सुख-प्राप्ति: भवति।
अस्मिन् वाक्ये अव्ययपदमस्ति
(A) तस्मिन्
(B) सुखप्राप्ति:
(C) एव
(D) भवति

Show Answer


Answer – C

Hide Answer

43. व्याकरणशिक्षणस्य कृते सर्वाधिकम् उपयुक्तमस्ति –
(A) सरलात् कठिनं प्रति
(B) ज्ञातादज्ञातं प्रति
(C) आगमनात् निगमनं प्रति
(D) अनिश्चितात् निश्चितं प्रति

Show Answer


Answer – C

Hide Answer

44. संस्कृतव्याकरणशिक्षणस्य, दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विधते
(A) कक्षांनायक विधि:
(B) भाषण विधि:
(C) प्रश्नोत्तर विधि:
(D) सूत्र विधि:

Show Answer


Answer – D

Hide Answer

45. श्रीसीतारामभट्टपर्वणीकरमहोदयस्य महाकाव्यं वर्तते
(A) हरनामामृतम्
(B) कच्छवंश:
(C) मोहभङ्गम्
(D) ईश्वरविलास:

Show Answer


Answer – D

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.