RPSC School Lecturer exam paper 4 January 2020- Sanskrit (Answer Key)

61. निषेधरहिते उपमेये यत्र उपमानस्य अभेदारोपो भवति तत्र अलङ्कारोऽस्ति –
(1) भ्रान्तिमान्
(2) उत्प्रेक्षा
(3) रूपकम्
(4) दृष्टान्त

Show Answer

Answer – 3

Hide Answer

62. अव्ययीभाव समासे प्रायेण कस्य पदस्य प्राधान्यम्?
(1) उत्तरपदार्थस्य
(2) पूर्वपदार्थस्य
(3) अन्यपदार्थस्य
(4) न कस्याऽपि

Show Answer

Answer – 2

Hide Answer

63. समानाधिकरणः तत्पुरुषः किं व्यपदिश्यते?
(1) द्विगुः
(2) न
(3) द्वन्द्वः
(4) कर्मधारयः

Show Answer

Answer – 4

Hide Answer

64. “अनेकमन्यपदार्थे” इति सूत्रेण समासो भवति –
(1) तत्पुरुषः
(2) कर्मधारयः
(3) द्विगुः
(4) बहुव्रीहिः

Show Answer

Answer – 4

Hide Answer

65. “कृष्णाश्रित:” इत्यत्र समासः स्यात् –
(1) कर्मधारयः
(2) तत्पुरुषः
(3) द्विगुः
(4) बहुव्रीहिः

Show Answer

Answer – 2

Hide Answer

66. “शक्तिम् अनतिक्रम्य” इत्यस्य विग्रहस्य समस्तपदं स्यात् –

(1) यथाशक्ति
(2) शक्त्यातिक्रमः
(3) शक्तिं पराक्रमः
(4) उपर्युक्ताः सर्वे

Show Answer

Answer – 1

Hide Answer

67. “हस्त्यश्वम्” इत्यस्य विग्रहोऽस्ति –
(1) हस्तिनां च अश्वस्य च
(2) हस्तिनः अश्वाणां यस्य सः
(3) हस्ति च अश्व च
(4) हस्तिनश्च अश्वाश्च एतेषां समाहारः

Show Answer

Answer – 4

Hide Answer

68. “दम्पती पुत्रम् अभाषत्।” इति वाक्यं शुद्धं करणीयम् –
(1) दम्पती पुत्रम् अभाषेथाम्।
(2) दम्पती पुत्रम् अभाषति ।
(3) दम्पती पुत्रम् अभाषेताम् ।
(4) दम्पति पुत्रं भाषति।

Show Answer

Answer – 3

Hide Answer

69. “विद्यालय के चारों ओर बगीचा है।” वाक्यस्य संस्कृतानुवादः करणीयः –
(1) विद्यालयं परितः उद्यानम् अस्ति।
(2) विद्यालयस्य परितः उद्यानम् अस्ति।
(3) विद्यालयात् परितः उद्यानाः अस्ति ।
(4) विद्यालयात् परितः उद्यानानि अस्ति।

Show Answer

Answer – 1

Hide Answer

70. “भगवद्गीता में कर्मसिद्धान्त का प्रतिपादन किया गया है।”- संस्कृतानुवादः करणीयः –
(1) भगवद्गीतां कर्मसिद्धान्तस्य प्रतिपादनीयम्।
(2) भगवद्गीतायां कर्मसिद्धान्तस्य प्रतिपादनं कृतमस्ति।
(3) भगवद्गीता कर्मसिद्धान्ताय प्रतिपादनीयम्।
(4) भगवद्गीता कर्मसिद्धान्तस्य प्रतिपादने करोति।

Show Answer

Answer – 2

Hide Answer

71. एतेषु शुद्ध वाक्यं किम् –
(1) वामनः बलिं वसुधां याचते।
(2) वामनः बलेः वसुधा याचति।
(3) वामनः बलात् वसुधा याचते।
(4) वामनः बलिना बसुधा याचति ।

Show Answer

Answer – 1

Hide Answer

72. ‘सैनिक देश की रक्षा करते हैं।’ इत्यस्य शुद्धसंस्कृतानुवादोऽस्ति –
(1) सैनिकाः देशं रक्षन्ति ।
(2) सैनिकाः देशस्य रक्षन्ति ।
(3) सैनिक: देशस्य रक्षन्ति ।
(4) सैनिकः देशे रक्षन्ति।

Show Answer

Answer – 1

Hide Answer

73. हम नेत्रों से देखते हैं।’ इत्यस्य संस्कृतभाषायाम् अनुवादोऽस्ति –
(1) वयं नेत्रेण पश्यामि।
(2) अहं नेत्राभ्यां पश्यावः।
(3) वयं नेत्राभ्यां पश्यामः।
(4) वयं नेत्रैः पश्याव।

Show Answer

Answer – 3

Hide Answer

74. ‘पक्षी वृक्षों से उड़कर आकाश में जाते हैं। इत्यस्य संस्कृतभाषायामनुवादोऽस्ति –
(1) खगाः वृक्षात् उडित्वा आकाशे गच्छति।
(2) खगाः वृक्षैः उडयित्वा आकाशे गम्यन्ति ।
(3) खगाः वृक्षेभ्यः उड्डीय आकाशं गच्छन्ति ।
(4) खगः वृक्षात् उड्डित्वा आकाशे गच्छति।

Show Answer

Answer – 3

Hide Answer

75. किसलिए वह जाता है? इत्यस्य वाक्यस्य संस्कृतानुवादोऽस्ति –
(1) कस्य हेतोः सः गच्छति?
(2) क हेतु सः गच्छसि?
(3) केन हेतवे सः गच्छति?
(4) कं हेतुं सः गच्छामि?

Show Answer

Answer – 1

Hide Answer

76. ‘देवदत्त राम का सौ रूपये का ऋणी है। इत्यस्य संस्कृतानुवादो भवति –
(1) देवदत्तस्य रामः शतं धारयति ।
(2) देवदत्त रामस्य शतं धारयति ।
(3) देवदत्तः रामाय शतं धारयति ।
(4) देवदत्ताय रामं शतं धारयति।

Show Answer

Answer – 3

Hide Answer

77. “स्वप्नवासवदत्तम्” इति नाटकस्य नायकः कोऽस्ति?
(1) भासः
(2) माधवः
(3) उदयनः
(4) यौगन्धनारायणः

Show Answer

Answer – 3

Hide Answer

78. शुकनासोपदेशः कस्मिन् काव्ये संनिविष्टोऽस्ति –
(1) कठोपनिषदि
(2) नीतिशतके
(3) शतपथब्राह्मणे
(4) कादम्बरी कथा काव्ये

Show Answer

Answer – 4

Hide Answer

79. “अतिस्नेहः पापशंकी” इति सूक्तिः कुत्र उक्ता?
(1) अभिज्ञानशाकुन्तले
(2) स्वप्नवासवदत्ते
(3) मृच्छकटिके
(4) उत्तररामचरिते

Show Answer

Answer – 1

Hide Answer

80. “अहो दुरन्ता बलबविरोधिता” इति सूक्तिः केनोक्ता –
(1) शिवेन
(2) अर्जुनन
(3) दुर्योधनेन
(4) वनेचरेण

Show Answer

Answer – 4

Hide Answer

प्रातिक्रिया दे

Your email address will not be published.