UTET Exam Paper 29 September 2023 - Paper 2 (Answer Key)

UTET Exam Paper 29 September 2023 – Paper 2 (Official Answer Key)

76. शिक्षकः कक्षायां शिक्षण उपादानानाम् उपयोगः करोति । अनेन-
(A) मनोरंजनं भवति
(B) पाठः कुशलतया प्रचलति
(C) पाठेन सह धनव्ययः अपि भवति
(D) शिक्षणं बोधगम्यं सरलं च भवति

Show Answer

Answer – D

Hide Answer

77. संस्कृत पद्य पाठस्य सर्वाधिकं महत्त्वपूर्णं सोपानं भवति-
(A) प्रस्तावना
(B) आदर्शवाचनम्
(C) समभावी पद्यम्
(D) भावविश्लेषणम्

Show Answer

Answer – D

Hide Answer

78. आदर्श शिक्षकाय भाषायां आवश्यकं अस्ति-
(A) व्याकरणस्य ज्ञानम्
(B) साहित्यस्य ज्ञानम्
(C) शुद्धोच्चारणम्
(D) सर्वमेव

Show Answer

Answer – D

Hide Answer

निर्देश: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्रश्न संख्या 79-82) समुचितानि उत्तराणि चिनुत-
एकं श्लोकं अधीत्य शोक सन्तप्तो मुञ्जः प्रायश्चित्तं कर्तुं आत्मनो वनौ प्रवेशनं निश्चितवान्। राज्ञः वहिन प्रवेश कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागरं नत्वा शनैः-शनैः प्राह-तात! मया भोजराजोरक्षित एवास्ति, पुनः बुद्धिसागरेण तस्य कर्णे किमपि कथितम्, यन्निशम्य वत्सराजः ततो निष्क्रान्तः । पुनः राज्ञो वह्निप्रवेशकाले कश्चन कापालिकः सभां समागतः । सभामागतं कापालिक दण्डवत् प्रणम्यमुञ्जः प्रावोचत् – हे योगीन्द्र ! महापापिनोमया हतस्य पुत्रस्य प्राण दानेन मां रक्षेति । अथ कापालिकस्तं प्रावोचत् – राजन् ! मा भैषीः । शिवप्रसादेन स जीवितो भविष्यति । तदा श्मशानभूमौ कापालिकस्य योजनानुसारं भोजः तत्र समानीतः ‘योगिना भोजो जीवितः’ इति कथा लोकेषु प्रसृता । पुनः गजेन्द्रारूढो भोजो राजभवनमगात्। सन्तुष्टो राजा मुञ्जः भोजं निजसिंहासने निवेश्य निज पट्टराज्ञीभिश्च सह तपोभूमिं गत्वा परं तपस्तेपे । भोजश्चापि चिरं प्रजाः पालितवान् ।

79. ‘मया भोजराजो रक्षितः’ इति कः कथयति?
(A) बुद्धिसागरः
(B) वत्सराजः
(C) मुञ्जः
(D) कापालिकः

Show Answer

Answer – B

Hide Answer

80. तपोवनं गत्वा कः तपस्तेपे?
(A) भोजराजः
(B) कापालिकः
(C) मुञ्जः
(D) वत्सराजः

Show Answer

Answer – C

Hide Answer

81. ‘नत्वा’ इत्यर्थे पदं प्रयुक्तं भवति-
(A) नमित्वा
(B) प्रणत्वा
(C) प्रणित्वा
(D) प्रणम्य

Show Answer

Answer – D

Hide Answer

82. ‘सन्तप्तः’ इत्यत्र प्रयुक्तः प्रत्ययः अस्ति-
(A) सन्
(B) तप्तः
(C) प्तः
(D) क्त

Show Answer

Answer – D

Hide Answer

निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्रश्न संख्या 83 – 86) समुचितानि उत्तराणि चिनुत –
परिवर्तनशीलेऽस्मिन् जगति यदा मानवः व्यवस्थितरीत्या संघटनेन च स्वजीवनस्य निर्वाहः आरब्धवान् ततः प्रभृतिरेव राजनीतिः समारब्धा इति स्वीकर्तुं शक्यते। अतः राजनीतिक चिन्तनस्येतिहासः मानव सभ्यतायाः विकासा देव प्रारब्धः । प्राक्तने भारते राजनैतिक चिन्तनम् अतीव गम्भीरतया जातम्। तस्मिन् युगे शासन-पद्धतिः बहुमुखी भूय विकसिता। अतः तस्मिन् युगे राजनीतेः अध्ययनाय विभिन्नाःग्रन्थाः आसन्। यथा-मनुस्मृतिः, महाभारतम्, कौटिलीयार्थशास्त्रम् इत्यादयः।
सामान्यतया कविपरम्परा राजनीतेः आत्मानं दूरमेव स्थापयति, परन्तु अपवादस्वरूपेण केचन, एतादृशाः अपि कवयः प्रादुर्भूताः यैः राजनीतेः मन्थनं कृतम् एतेषां काव्येषु न केवलं राजनैतिकं नैपुण्यं दृश्यते, अपितु एतेषां काव्यग्रन्थानामध्ययनेन एवं प्रतीयते यत् तत्र मुख्यधारा राजनीतिरेव वर्तते । एतादृशाः महाकवयस्सन्ति माघः, कालिदासः, श्रीहर्षादयः । तेषु अन्यतमो विलसति महाकवि भारविः। अस्य ‘किरातार्जुनीयम्’ इति महाकाव्यं बृहत्त्रय्यां विशिष्टं स्थानं भजते ।
83. उपर्युक्तस्य गद्यखण्डस्य वर्ण्यविषयमस्ति –
(A) भारतीयाः महाकवयः
(B) राजनीतिः
(C) ऐतिहासिकाः ग्रन्थाः
(D) कश्चिदन्यः

Show Answer

Answer – B

Hide Answer

84. ‘आरब्धवान्’ इत्यस्मिन् पदे प्रत्ययः प्रयुक्तः अस्ति-
(A) वतुप्
(B) मतुप्
(C) क्तवतु
(D) शतृ

Show Answer

Answer – C

Hide Answer

85. ‘परिवर्तनशीलेऽस्मिन्’ अत्र सन्धिः अस्ति-
(A) पूर्वरूप सन्धि
(B) पररूप सन्धि
(C) यण् सन्धि
(D) अयादि सन्धि

Show Answer

Answer – A

Hide Answer

86. लेखकस्य मतानुसारेण मानव सभ्यतायाः विकासादेव कस्य चिन्तनं प्रारब्धम् ?
(A) ऐतिहासिकं चिन्तनम्
(B) जीवन निर्वाहस्य चिन्तनम्
(C) राजनैतिक चिन्तनम्
(D) शास्त्राणां चिन्तनम्

Show Answer

Answer – C

Hide Answer

87. ‘वेदत्रयी’ इत्यत्र त्रयाणां वेदानां संकल्पना प्रतिपादिता अस्ति, तत्र एकस्य वेदस्य उपस्थापनं नास्ति, सोऽस्ति-
(A) ऋग्वेदः
(B) यजुर्वेदः
(C) सामवेदः
(D) अथर्ववेदः

Show Answer

Answer – D

Hide Answer

88. ‘महाभारत’ नामके महाकाव्ये पर्वाणां संख्या अस्ति-
(A) चतुर्दशः
(B) अष्टादशः
(C) विंशतिः
(D) न कोऽपि

Show Answer

Answer – B

Hide Answer

89. अग्रलिखितेषु रचनासु भासस्य रचना नास्ति –
(A) प्रतिज्ञा यौगन्धरायणः
(B) दरिद्रचारुदत्तम्
(C) मध्यम व्यायोगः
(D) ऋतुसंहारः

Show Answer

Answer – D

Hide Answer

90. ‘ऐतरेयशांखायनौ’ कस्य वेदस्य ब्राह्मणग्रन्थौ स्तः ?
(A) ऋग्वेदस्य
(B) यजुर्वेदस्य
(C) सामवेदस्य
(D) अथर्ववेदस्य

Show Answer

Answer – A

Hide Answer