UTET Exam Paper 29 September 2023 - Paper 2 (Answer Key)

UTET Exam Paper 29 September 2023 – Paper 2 (Official Answer Key)

भाषा – II संस्कृत (Language II – Sanskrit)

61 समीचीनां तालिका चिनुत-
(अ) विशाखदत्तः (1) वेणी संहारः
(ब) भवभूति (2) विक्रमोर्वशीयम्
(स) भट्ट नारायणः (3) मुद्राराक्षसः
(द) कालिदासः (4) उत्तरामचरितम्
कूट :
(अ) (ब) (स) (द)
(A) 3, 4, 1, 2
(B) 1, 2, 3, 4
(C) 4, 3, 2, 1
(D) 2, 1, 4, 3

Show Answer

Answer – A

Hide Answer

62. न तच्छास्त्रं न तच्छिल्पं न सा विद्या न सा कला ।
न तद्द्योगो न तत्कर्मं नाट्येऽस्मिन्यन्न दृश्यते । ।
अस्य श्लोकस्य रचयिता अस्ति-
(A) आचार्य भरतमुनिः
(B) आचार्य कुन्तकः
(C) आचार्य वामनः
(D) आचार्य मम्मटः

Show Answer

Answer – A

Hide Answer

63. ‘नलचम्पू’ इत्यस्य चम्पूकाव्यस्य रचयिता अस्ति-
(A) भोजराजः
(B) त्रिविक्रमभट्टः
(C) अनन्तकविः
(D) सोमदेवः

Show Answer

Answer – B

Hide Answer

64. वागर्थाविव सम्पृक्तौ वागर्थ प्रतिपत्तये ।
जगतः पितरौ वन्दे, पार्वती परमेश्वरौ । ।
अस्मिन् श्लोके अलंकारः अस्ति-
(A) उपमा
(B) रूपकम्
(C) अनुप्रासः
(D) यमकम्

Show Answer

Answer – A

Hide Answer

65. ट वर्णस्य उच्चारण स्थानमस्ति –
(A) तालुः
(B) मूर्धा
(C) कण्ठः
(D) दन्ताः

Show Answer

Answer – B

Hide Answer

66. निम्नलिखित वर्णानां मध्ये ऊष्म वर्णः अस्ति-
(A) ग
(B) च
(C) ह
(D) थ

Show Answer

Answer – C

Hide Answer

67. वर्णोच्चारण प्रसङ्गे आभ्यन्तर प्रयत्नः भवति-
(A) विवृत्
(B) संवृत्
(C) स्पृष्ट
(D) सर्वे एव

Show Answer

Answer – D

Hide Answer

68. वाक्य रचना सन्दर्भे “सह-साकं-सार्द्धं – -”
इत्यस्य योगे विभक्तिः प्रयुक्ता भवति –
(A) प्रथमा
(C) चतुर्थी
(B) तृतीया
(D) षष्ठी

Show Answer

Answer – B

Hide Answer

69. ‘श्रियायुत्सक’ इत्यस्य पदस्य सन्धि विच्छेदः अस्ति-
(A) श्रियै + उत्सुकः
(B) श्रियायै + उत्सुकः
(C) श्रियाय + उत्सुकः
(D) श्रिया + युत्सकः

Show Answer

Answer – A

Hide Answer

70. “श्लोके षष्ठं गुरुः ज्ञेयं, सर्वत्र लघु पंचमम् ।
द्विचतुः पादयोर्हस्वं, सप्तम दीर्घमन्ययोः ।।”
अस्मिन् श्लोके कस्य छन्दस्य लक्षणमुद्धृतम् अस्ति-
(A) उपजाति छन्दस्य
(B) अनुष्टुप् छन्दस्य
(C) वंशस्थ छन्दस्य
(D) मालिनी छन्दस्य

Show Answer

Answer – B

Hide Answer

71. ‘अहं सिहम् अपश्यम्’ इत्यस्य कर्मवाच्ये वाच्य परिवर्तनेन वाक्यं भवति-
(A) अहं सिंहं पश्यामि
(B) मया सिंहो दृष्टः
(C) सिंह मया दृश्यते
(D) मया सिंहम् अपश्यम्

Show Answer

Answer – B

Hide Answer

72. राजन् (राजा) शब्दस्य सप्तमी बहुवचने रूपं भवति-
(A) राजासु
(C) राजषु
(B) राजाषु
(D) राजसु

Show Answer

Answer – D

Hide Answer

73. हरबर्ट महोदयस्य पाठ योजना पद्धतेः अपरं नाम अस्ति-
(A) पाठयोजना पद्धतिः
(B) पञ्चपदी पाठयोजना पद्धतिः
(C) अन्वय पद्धतिः
(D) न कोऽपि

Show Answer

Answer – B

Hide Answer

74. कक्षायां नाटक शिक्षणेन छात्रेषु भवति-
(A) लेखनतीव्रतायाः विकासः
(B) धारा प्रवाह पठनस्य विकासः
(C) अध्ययन कौशलस्य विकासः
(D) भाव प्रकाशन क्षमतायाः विकासः

Show Answer

Answer – D

Hide Answer

75. अधिगमन सन्दर्भे यदा केषाञ्चन छात्राणां गतिः स्तरानुकूलं न प्रतीयते, तदा तेषां कृते आवश्यकतानुसारं विशिष्ट पठन व्यवस्थायाः आयोजनं अनुभूयते, तदस्ति –

(A) सारांशीकरणम्
(B) पुनः पुनः शिक्षणम्
(C) उपचारात्मकं शिक्षणम्
(D) पुनरभ्यासः

Show Answer

Answer – C

Hide Answer